Page images
PDF
EPUB

VIRO ILLUSTRISSIMO,

LIBERO BARONI

STEIN AB ALTENSTEIN,

POTENTISSIMI AC CLEMENTISSIMI REGIS BORUSSIAE MINISTRO,

RERUM ECCLESIASTICARUM ET PUBLICAE ERUDITIONIS

PER REGNUM BORUSSICUM PRAESIDI,

GENEROSO OMNIUM DOCTRINARUM FAUTORI,

ACUTISSIMO LITERARUM ARTIUMQUE ELEGANTIORUM ARBITRO,

PATRONO SUO OPTIMO,

HANC EDITIONEM

CARMINIS

MAGNA SANCTITATIS FAMA PER INDIAM CELEBRATI,

PRISCA ILLA ET SEVERA GYMNOSOPHISTARUM SAPIENTIA

REFERTI,

STUDIORUM SUORUM IN LINGUAM BRACHMANUM SACRAM

COLLATORUM PRIMITIAS,

OBSEQUENTISSIME,

D. D. D.

EDITOR.

APPENDIX.

THE BHAGAVAT-GEETA.

LECTURE I.

॥ धृतराष्ट्र उवाच ॥

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

[ocr errors][merged small]

मामकाः पाण्डवाञ्श्चैव किमकुर्वत संजय ॥ १ ॥ पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं ॥ १० ॥

॥ संजय उवाच ॥

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूं । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ अत्र शूरा महेश्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥ भवान् भीष्मश्च कर्णश्च रूपञ्च समितिंजयः

[ocr errors]

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १९ ॥ तस्य संजनयन् हर्षं कुरुवृङ्गः पितामहः । सिंहनादं विनद्योच्चैः शङ्कं दध्मौ प्रतापवान् ॥ १२॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥ १३॥ ततः श्वेतैर्हयैर्युक्ते महति यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥ १४ ॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दशौ महाशङ्कं भीमकर्मा वृकोदरः॥ १५ ॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्टिरः । नकुलः सहदेवञ्च सुघोषमणिपुष्प कौ ॥ ९६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युमनो विराटश्च सात्यकिश्चापराजितः ||१७| पदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ | सौभद्रश्च महाबाजः शङ्खानदभुः पृथक्पृथक्॥ १८ ॥

स घोषो धार्तराष्ट्राणां हृदयानिव्यदारयत् ।

न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च ।

नभश्च पृथिवों चैव तुमुलो व्यनुनादयन् ॥ १९ ॥ किंनोराज्येनगोविन्द किंभोगैर्जीवितेनवा ॥ ३२॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥ हृषीकेशं तदा वाक्यमिदमाह महोपते । सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥ २९ ॥ यावदेतान् निरोक्षे ऽहं योद्धुकामानव स्थितान् । कैर्मया सह योद्दव्यमस्मिन् रणसमुद्यमे ॥ २२॥ योत्स्यमानानवेक्षेऽहं य एते ऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥

॥ संजय उवाच ॥

येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानिच । त इमेऽवस्थितायुद्वेप्राणांस्त्य-क्वाधनानिच ॥३३॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाःश्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥ ३४ एतान् न हन्तुमिच्छामिघ्नतो ऽपिमधुखदन । अपित्रैलोक्यराज्यस्यहेतोकिनुमहीकृते ॥ ३५ ॥ निहत्य धार्तराष्ट्राननः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥ तस्मान्नार्हा वयंहन्तुं धार्तराष्ट्रान् सबान्धवान् । वजनंहिकथं हत्वा सुखिनः स्याम माधव ॥ ३७॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं ॥ ३८ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुं । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥

एवमतो हषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमं ॥ २४॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां । उवाचपार्थपश्येतानसमवेतानकुरून्द्रति ॥ २५ ॥ तत्रापश्यत् स्थितान् पार्थःपितृन् अथपितामहान् । कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । आचार्यान् मातुलान् भ्रातृन पुत्रान् पौत्रान् सखीं

धर्मे नष्टे कुलं कृत्स्नमधर्मो ऽभिभवत्युत ॥ ४० ॥ स्तथा ॥ २६॥| | अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्यसकौन्तेयःसर्वान्वंधूनवस्थितान्॥२७॥ संकरो नरकायैव कुलघ्नानां कुलस्य च ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ ४९ ॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

॥ अर्जुन उवाच ॥

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं ॥ २८ ॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मेमनः ॥ ३० ॥
निमित्तानि च पश्यामि विपरीतानि केशव ।

पतन्ति पितरो ह्येषां लुप्त पिण्डोदकक्रियाः ॥ ४२ ॥
दोषैरेतैः कुलघ्नानां वर्णसंकर कार कैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
अहोबत महत् पापं कर्तुं व्यवसिता वयं ।
यद्राज्यसुखलोभेन हन्तुं खजनमुद्यताः ॥ ४५ ॥
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

न च श्रेयो ऽनुपश्यामि हत्वा खजनमाहवे ॥३१ ॥ | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥

॥ संजय उवाच ॥

एवमुत्क्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७॥

इति श्रीभगवद्गीतारूपनिषत्सु ब्रह्मविद्यायां यो गशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादो नाम प्रथमो ऽध्यायः

LECTURE II.

॥ संजय उवाच ॥

तं तथा कृपयाविष्टमश्रुपूर्णा कुलेक्षणं । विषीदन्तमिदं वाक्यमुवाच मधूस्वदनः ॥ ९ ॥

॥ श्रीभगवानुवाच ॥

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं ।
अनार्यजुष्टमस्वर्ग्यमकोर्तिकरमर्जुन ॥ २ ॥
नैव्यं मास्म गमः पार्थ नैतत् त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्वोत्तिष्ठ परंतप ॥ ३ ॥
अर्जुन उवाच ॥

कथं भीष्ममहं संख्ये द्रोणं च मधुखदन ।

यानेव हत्वा न जिजीविषामस्

ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयःस्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्ते ऽहं शाधि मां त्वां प्रपन्नं ॥ ७ ॥ न हि प्रपश्यामि ममापनुद्याद्

यच्छो कमुच्छोषणमिन्द्रियाणां । अवाप्य भूमावसपत्त्रमृई

राज्यं सुराणामपि चाधिपत्यं ॥ ८ ॥

॥ संजय उवाच ॥

एवमुक्का हषीकेशं गुडाकेशः परंतपः ।
न योत्स्य इति गोविन्दमु. क्वा तूष्णीं बभूवह ॥९॥
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १०॥

॥ श्रीभगवानुवाच ॥
अशोच्यानन्वशोचरुवंप्रज्ञावादांश्च भाषसे ।
गताखनगताखंश्च नानुशोचन्ति पण्डिताः॥ ११॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परं ॥ १२ ॥
देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

इषुभिः प्रतियोत्स्यामि पूजार्हावरिवदन ॥ ४ ॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

गुरून्हत्वा हि महानुभावान्

श्रेयो भोक्तं भैक्ष्यमपीह लोके ।

इत्वार्थकामांत गुरूनिहैव

भुञ्जोय भोगान् रुधिरप्रदिग्धान् ॥ ५ ॥ न चैतद्विद्मः कतरं नो गरीयो

आगमापायिनो ऽनित्यास्तां स्तितिक्षत्खभा

रत ॥१४॥

यं हि न व्यथयन्तेते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धोरं सो ऽमृतत्वाय कल्पते ॥ १५ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः ॥

« PreviousContinue »